Declension table of ?śatarudrasaṃhitā

Deva

FeminineSingularDualPlural
Nominativeśatarudrasaṃhitā śatarudrasaṃhite śatarudrasaṃhitāḥ
Vocativeśatarudrasaṃhite śatarudrasaṃhite śatarudrasaṃhitāḥ
Accusativeśatarudrasaṃhitām śatarudrasaṃhite śatarudrasaṃhitāḥ
Instrumentalśatarudrasaṃhitayā śatarudrasaṃhitābhyām śatarudrasaṃhitābhiḥ
Dativeśatarudrasaṃhitāyai śatarudrasaṃhitābhyām śatarudrasaṃhitābhyaḥ
Ablativeśatarudrasaṃhitāyāḥ śatarudrasaṃhitābhyām śatarudrasaṃhitābhyaḥ
Genitiveśatarudrasaṃhitāyāḥ śatarudrasaṃhitayoḥ śatarudrasaṃhitānām
Locativeśatarudrasaṃhitāyām śatarudrasaṃhitayoḥ śatarudrasaṃhitāsu

Adverb -śatarudrasaṃhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria