Declension table of ?śatarudra

Deva

NeuterSingularDualPlural
Nominativeśatarudram śatarudre śatarudrāṇi
Vocativeśatarudra śatarudre śatarudrāṇi
Accusativeśatarudram śatarudre śatarudrāṇi
Instrumentalśatarudreṇa śatarudrābhyām śatarudraiḥ
Dativeśatarudrāya śatarudrābhyām śatarudrebhyaḥ
Ablativeśatarudrāt śatarudrābhyām śatarudrebhyaḥ
Genitiveśatarudrasya śatarudrayoḥ śatarudrāṇām
Locativeśatarudre śatarudrayoḥ śatarudreṣu

Compound śatarudra -

Adverb -śatarudram -śatarudrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria