Declension table of ?śatarañjinī

Deva

FeminineSingularDualPlural
Nominativeśatarañjinī śatarañjinyau śatarañjinyaḥ
Vocativeśatarañjini śatarañjinyau śatarañjinyaḥ
Accusativeśatarañjinīm śatarañjinyau śatarañjinīḥ
Instrumentalśatarañjinyā śatarañjinībhyām śatarañjinībhiḥ
Dativeśatarañjinyai śatarañjinībhyām śatarañjinībhyaḥ
Ablativeśatarañjinyāḥ śatarañjinībhyām śatarañjinībhyaḥ
Genitiveśatarañjinyāḥ śatarañjinyoḥ śatarañjinīnām
Locativeśatarañjinyām śatarañjinyoḥ śatarañjinīṣu

Compound śatarañjini - śatarañjinī -

Adverb -śatarañjini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria