Declension table of ?śatapuṣpikā

Deva

FeminineSingularDualPlural
Nominativeśatapuṣpikā śatapuṣpike śatapuṣpikāḥ
Vocativeśatapuṣpike śatapuṣpike śatapuṣpikāḥ
Accusativeśatapuṣpikām śatapuṣpike śatapuṣpikāḥ
Instrumentalśatapuṣpikayā śatapuṣpikābhyām śatapuṣpikābhiḥ
Dativeśatapuṣpikāyai śatapuṣpikābhyām śatapuṣpikābhyaḥ
Ablativeśatapuṣpikāyāḥ śatapuṣpikābhyām śatapuṣpikābhyaḥ
Genitiveśatapuṣpikāyāḥ śatapuṣpikayoḥ śatapuṣpikāṇām
Locativeśatapuṣpikāyām śatapuṣpikayoḥ śatapuṣpikāsu

Adverb -śatapuṣpikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria