Declension table of ?śatapuṣpā

Deva

FeminineSingularDualPlural
Nominativeśatapuṣpā śatapuṣpe śatapuṣpāḥ
Vocativeśatapuṣpe śatapuṣpe śatapuṣpāḥ
Accusativeśatapuṣpām śatapuṣpe śatapuṣpāḥ
Instrumentalśatapuṣpayā śatapuṣpābhyām śatapuṣpābhiḥ
Dativeśatapuṣpāyai śatapuṣpābhyām śatapuṣpābhyaḥ
Ablativeśatapuṣpāyāḥ śatapuṣpābhyām śatapuṣpābhyaḥ
Genitiveśatapuṣpāyāḥ śatapuṣpayoḥ śatapuṣpāṇām
Locativeśatapuṣpāyām śatapuṣpayoḥ śatapuṣpāsu

Adverb -śatapuṣpam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria