Declension table of ?śatapuṣpa

Deva

NeuterSingularDualPlural
Nominativeśatapuṣpam śatapuṣpe śatapuṣpāṇi
Vocativeśatapuṣpa śatapuṣpe śatapuṣpāṇi
Accusativeśatapuṣpam śatapuṣpe śatapuṣpāṇi
Instrumentalśatapuṣpeṇa śatapuṣpābhyām śatapuṣpaiḥ
Dativeśatapuṣpāya śatapuṣpābhyām śatapuṣpebhyaḥ
Ablativeśatapuṣpāt śatapuṣpābhyām śatapuṣpebhyaḥ
Genitiveśatapuṣpasya śatapuṣpayoḥ śatapuṣpāṇām
Locativeśatapuṣpe śatapuṣpayoḥ śatapuṣpeṣu

Compound śatapuṣpa -

Adverb -śatapuṣpam -śatapuṣpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria