Declension table of ?śatapuṣkara

Deva

NeuterSingularDualPlural
Nominativeśatapuṣkaram śatapuṣkare śatapuṣkarāṇi
Vocativeśatapuṣkara śatapuṣkare śatapuṣkarāṇi
Accusativeśatapuṣkaram śatapuṣkare śatapuṣkarāṇi
Instrumentalśatapuṣkareṇa śatapuṣkarābhyām śatapuṣkaraiḥ
Dativeśatapuṣkarāya śatapuṣkarābhyām śatapuṣkarebhyaḥ
Ablativeśatapuṣkarāt śatapuṣkarābhyām śatapuṣkarebhyaḥ
Genitiveśatapuṣkarasya śatapuṣkarayoḥ śatapuṣkarāṇām
Locativeśatapuṣkare śatapuṣkarayoḥ śatapuṣkareṣu

Compound śatapuṣkara -

Adverb -śatapuṣkaram -śatapuṣkarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria