Declension table of ?śatapuṣkara

Deva

MasculineSingularDualPlural
Nominativeśatapuṣkaraḥ śatapuṣkarau śatapuṣkarāḥ
Vocativeśatapuṣkara śatapuṣkarau śatapuṣkarāḥ
Accusativeśatapuṣkaram śatapuṣkarau śatapuṣkarān
Instrumentalśatapuṣkareṇa śatapuṣkarābhyām śatapuṣkaraiḥ śatapuṣkarebhiḥ
Dativeśatapuṣkarāya śatapuṣkarābhyām śatapuṣkarebhyaḥ
Ablativeśatapuṣkarāt śatapuṣkarābhyām śatapuṣkarebhyaḥ
Genitiveśatapuṣkarasya śatapuṣkarayoḥ śatapuṣkarāṇām
Locativeśatapuṣkare śatapuṣkarayoḥ śatapuṣkareṣu

Compound śatapuṣkara -

Adverb -śatapuṣkaram -śatapuṣkarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria