Declension table of ?śataporaka

Deva

MasculineSingularDualPlural
Nominativeśataporakaḥ śataporakau śataporakāḥ
Vocativeśataporaka śataporakau śataporakāḥ
Accusativeśataporakam śataporakau śataporakān
Instrumentalśataporakeṇa śataporakābhyām śataporakaiḥ śataporakebhiḥ
Dativeśataporakāya śataporakābhyām śataporakebhyaḥ
Ablativeśataporakāt śataporakābhyām śataporakebhyaḥ
Genitiveśataporakasya śataporakayoḥ śataporakāṇām
Locativeśataporake śataporakayoḥ śataporakeṣu

Compound śataporaka -

Adverb -śataporakam -śataporakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria