Declension table of ?śatapattranivāsā

Deva

FeminineSingularDualPlural
Nominativeśatapattranivāsā śatapattranivāse śatapattranivāsāḥ
Vocativeśatapattranivāse śatapattranivāse śatapattranivāsāḥ
Accusativeśatapattranivāsām śatapattranivāse śatapattranivāsāḥ
Instrumentalśatapattranivāsayā śatapattranivāsābhyām śatapattranivāsābhiḥ
Dativeśatapattranivāsāyai śatapattranivāsābhyām śatapattranivāsābhyaḥ
Ablativeśatapattranivāsāyāḥ śatapattranivāsābhyām śatapattranivāsābhyaḥ
Genitiveśatapattranivāsāyāḥ śatapattranivāsayoḥ śatapattranivāsānām
Locativeśatapattranivāsāyām śatapattranivāsayoḥ śatapattranivāsāsu

Adverb -śatapattranivāsam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria