Declension table of ?śatapattranivāsa

Deva

NeuterSingularDualPlural
Nominativeśatapattranivāsam śatapattranivāse śatapattranivāsāni
Vocativeśatapattranivāsa śatapattranivāse śatapattranivāsāni
Accusativeśatapattranivāsam śatapattranivāse śatapattranivāsāni
Instrumentalśatapattranivāsena śatapattranivāsābhyām śatapattranivāsaiḥ
Dativeśatapattranivāsāya śatapattranivāsābhyām śatapattranivāsebhyaḥ
Ablativeśatapattranivāsāt śatapattranivāsābhyām śatapattranivāsebhyaḥ
Genitiveśatapattranivāsasya śatapattranivāsayoḥ śatapattranivāsānām
Locativeśatapattranivāse śatapattranivāsayoḥ śatapattranivāseṣu

Compound śatapattranivāsa -

Adverb -śatapattranivāsam -śatapattranivāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria