Declension table of ?śatapattrāyatekṣaṇā

Deva

FeminineSingularDualPlural
Nominativeśatapattrāyatekṣaṇā śatapattrāyatekṣaṇe śatapattrāyatekṣaṇāḥ
Vocativeśatapattrāyatekṣaṇe śatapattrāyatekṣaṇe śatapattrāyatekṣaṇāḥ
Accusativeśatapattrāyatekṣaṇām śatapattrāyatekṣaṇe śatapattrāyatekṣaṇāḥ
Instrumentalśatapattrāyatekṣaṇayā śatapattrāyatekṣaṇābhyām śatapattrāyatekṣaṇābhiḥ
Dativeśatapattrāyatekṣaṇāyai śatapattrāyatekṣaṇābhyām śatapattrāyatekṣaṇābhyaḥ
Ablativeśatapattrāyatekṣaṇāyāḥ śatapattrāyatekṣaṇābhyām śatapattrāyatekṣaṇābhyaḥ
Genitiveśatapattrāyatekṣaṇāyāḥ śatapattrāyatekṣaṇayoḥ śatapattrāyatekṣaṇānām
Locativeśatapattrāyatekṣaṇāyām śatapattrāyatekṣaṇayoḥ śatapattrāyatekṣaṇāsu

Adverb -śatapattrāyatekṣaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria