Declension table of ?śatapattrāyatekṣaṇa

Deva

NeuterSingularDualPlural
Nominativeśatapattrāyatekṣaṇam śatapattrāyatekṣaṇe śatapattrāyatekṣaṇāni
Vocativeśatapattrāyatekṣaṇa śatapattrāyatekṣaṇe śatapattrāyatekṣaṇāni
Accusativeśatapattrāyatekṣaṇam śatapattrāyatekṣaṇe śatapattrāyatekṣaṇāni
Instrumentalśatapattrāyatekṣaṇena śatapattrāyatekṣaṇābhyām śatapattrāyatekṣaṇaiḥ
Dativeśatapattrāyatekṣaṇāya śatapattrāyatekṣaṇābhyām śatapattrāyatekṣaṇebhyaḥ
Ablativeśatapattrāyatekṣaṇāt śatapattrāyatekṣaṇābhyām śatapattrāyatekṣaṇebhyaḥ
Genitiveśatapattrāyatekṣaṇasya śatapattrāyatekṣaṇayoḥ śatapattrāyatekṣaṇānām
Locativeśatapattrāyatekṣaṇe śatapattrāyatekṣaṇayoḥ śatapattrāyatekṣaṇeṣu

Compound śatapattrāyatekṣaṇa -

Adverb -śatapattrāyatekṣaṇam -śatapattrāyatekṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria