Declension table of ?śatapattrāyatekṣaṇa

Deva

MasculineSingularDualPlural
Nominativeśatapattrāyatekṣaṇaḥ śatapattrāyatekṣaṇau śatapattrāyatekṣaṇāḥ
Vocativeśatapattrāyatekṣaṇa śatapattrāyatekṣaṇau śatapattrāyatekṣaṇāḥ
Accusativeśatapattrāyatekṣaṇam śatapattrāyatekṣaṇau śatapattrāyatekṣaṇān
Instrumentalśatapattrāyatekṣaṇena śatapattrāyatekṣaṇābhyām śatapattrāyatekṣaṇaiḥ śatapattrāyatekṣaṇebhiḥ
Dativeśatapattrāyatekṣaṇāya śatapattrāyatekṣaṇābhyām śatapattrāyatekṣaṇebhyaḥ
Ablativeśatapattrāyatekṣaṇāt śatapattrāyatekṣaṇābhyām śatapattrāyatekṣaṇebhyaḥ
Genitiveśatapattrāyatekṣaṇasya śatapattrāyatekṣaṇayoḥ śatapattrāyatekṣaṇānām
Locativeśatapattrāyatekṣaṇe śatapattrāyatekṣaṇayoḥ śatapattrāyatekṣaṇeṣu

Compound śatapattrāyatekṣaṇa -

Adverb -śatapattrāyatekṣaṇam -śatapattrāyatekṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria