Declension table of ?śatapati

Deva

MasculineSingularDualPlural
Nominativeśatapatiḥ śatapatī śatapatayaḥ
Vocativeśatapate śatapatī śatapatayaḥ
Accusativeśatapatim śatapatī śatapatīn
Instrumentalśatapatinā śatapatibhyām śatapatibhiḥ
Dativeśatapataye śatapatibhyām śatapatibhyaḥ
Ablativeśatapateḥ śatapatibhyām śatapatibhyaḥ
Genitiveśatapateḥ śatapatyoḥ śatapatīnām
Locativeśatapatau śatapatyoḥ śatapatiṣu

Compound śatapati -

Adverb -śatapati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria