Declension table of ?śatapathīya

Deva

MasculineSingularDualPlural
Nominativeśatapathīyaḥ śatapathīyau śatapathīyāḥ
Vocativeśatapathīya śatapathīyau śatapathīyāḥ
Accusativeśatapathīyam śatapathīyau śatapathīyān
Instrumentalśatapathīyena śatapathīyābhyām śatapathīyaiḥ śatapathīyebhiḥ
Dativeśatapathīyāya śatapathīyābhyām śatapathīyebhyaḥ
Ablativeśatapathīyāt śatapathīyābhyām śatapathīyebhyaḥ
Genitiveśatapathīyasya śatapathīyayoḥ śatapathīyānām
Locativeśatapathīye śatapathīyayoḥ śatapathīyeṣu

Compound śatapathīya -

Adverb -śatapathīyam -śatapathīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria