Declension table of śatapatha

Deva

NeuterSingularDualPlural
Nominativeśatapatham śatapathe śatapathāni
Vocativeśatapatha śatapathe śatapathāni
Accusativeśatapatham śatapathe śatapathāni
Instrumentalśatapathena śatapathābhyām śatapathaiḥ
Dativeśatapathāya śatapathābhyām śatapathebhyaḥ
Ablativeśatapathāt śatapathābhyām śatapathebhyaḥ
Genitiveśatapathasya śatapathayoḥ śatapathānām
Locativeśatapathe śatapathayoḥ śatapatheṣu

Compound śatapatha -

Adverb -śatapatham -śatapathāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria