Declension table of ?śataparvikā

Deva

FeminineSingularDualPlural
Nominativeśataparvikā śataparvike śataparvikāḥ
Vocativeśataparvike śataparvike śataparvikāḥ
Accusativeśataparvikām śataparvike śataparvikāḥ
Instrumentalśataparvikayā śataparvikābhyām śataparvikābhiḥ
Dativeśataparvikāyai śataparvikābhyām śataparvikābhyaḥ
Ablativeśataparvikāyāḥ śataparvikābhyām śataparvikābhyaḥ
Genitiveśataparvikāyāḥ śataparvikayoḥ śataparvikāṇām
Locativeśataparvikāyām śataparvikayoḥ śataparvikāsu

Adverb -śataparvikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria