Declension table of ?śataparvaka

Deva

MasculineSingularDualPlural
Nominativeśataparvakaḥ śataparvakau śataparvakāḥ
Vocativeśataparvaka śataparvakau śataparvakāḥ
Accusativeśataparvakam śataparvakau śataparvakān
Instrumentalśataparvakeṇa śataparvakābhyām śataparvakaiḥ śataparvakebhiḥ
Dativeśataparvakāya śataparvakābhyām śataparvakebhyaḥ
Ablativeśataparvakāt śataparvakābhyām śataparvakebhyaḥ
Genitiveśataparvakasya śataparvakayoḥ śataparvakāṇām
Locativeśataparvake śataparvakayoḥ śataparvakeṣu

Compound śataparvaka -

Adverb -śataparvakam -śataparvakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria