Declension table of ?śataparva

Deva

NeuterSingularDualPlural
Nominativeśataparvam śataparve śataparvāṇi
Vocativeśataparva śataparve śataparvāṇi
Accusativeśataparvam śataparve śataparvāṇi
Instrumentalśataparveṇa śataparvābhyām śataparvaiḥ
Dativeśataparvāya śataparvābhyām śataparvebhyaḥ
Ablativeśataparvāt śataparvābhyām śataparvebhyaḥ
Genitiveśataparvasya śataparvayoḥ śataparvāṇām
Locativeśataparve śataparvayoḥ śataparveṣu

Compound śataparva -

Adverb -śataparvam -śataparvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria