Declension table of ?śataparivāra

Deva

MasculineSingularDualPlural
Nominativeśataparivāraḥ śataparivārau śataparivārāḥ
Vocativeśataparivāra śataparivārau śataparivārāḥ
Accusativeśataparivāram śataparivārau śataparivārān
Instrumentalśataparivāreṇa śataparivārābhyām śataparivāraiḥ śataparivārebhiḥ
Dativeśataparivārāya śataparivārābhyām śataparivārebhyaḥ
Ablativeśataparivārāt śataparivārābhyām śataparivārebhyaḥ
Genitiveśataparivārasya śataparivārayoḥ śataparivārāṇām
Locativeśataparivāre śataparivārayoḥ śataparivāreṣu

Compound śataparivāra -

Adverb -śataparivāram -śataparivārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria