Declension table of ?śataparṇa

Deva

MasculineSingularDualPlural
Nominativeśataparṇaḥ śataparṇau śataparṇāḥ
Vocativeśataparṇa śataparṇau śataparṇāḥ
Accusativeśataparṇam śataparṇau śataparṇān
Instrumentalśataparṇena śataparṇābhyām śataparṇaiḥ śataparṇebhiḥ
Dativeśataparṇāya śataparṇābhyām śataparṇebhyaḥ
Ablativeśataparṇāt śataparṇābhyām śataparṇebhyaḥ
Genitiveśataparṇasya śataparṇayoḥ śataparṇānām
Locativeśataparṇe śataparṇayoḥ śataparṇeṣu

Compound śataparṇa -

Adverb -śataparṇam -śataparṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria