Declension table of ?śatapadma

Deva

NeuterSingularDualPlural
Nominativeśatapadmam śatapadme śatapadmāni
Vocativeśatapadma śatapadme śatapadmāni
Accusativeśatapadmam śatapadme śatapadmāni
Instrumentalśatapadmena śatapadmābhyām śatapadmaiḥ
Dativeśatapadmāya śatapadmābhyām śatapadmebhyaḥ
Ablativeśatapadmāt śatapadmābhyām śatapadmebhyaḥ
Genitiveśatapadmasya śatapadmayoḥ śatapadmānām
Locativeśatapadme śatapadmayoḥ śatapadmeṣu

Compound śatapadma -

Adverb -śatapadmam -śatapadmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria