Declension table of ?śatapadacakra

Deva

NeuterSingularDualPlural
Nominativeśatapadacakram śatapadacakre śatapadacakrāṇi
Vocativeśatapadacakra śatapadacakre śatapadacakrāṇi
Accusativeśatapadacakram śatapadacakre śatapadacakrāṇi
Instrumentalśatapadacakreṇa śatapadacakrābhyām śatapadacakraiḥ
Dativeśatapadacakrāya śatapadacakrābhyām śatapadacakrebhyaḥ
Ablativeśatapadacakrāt śatapadacakrābhyām śatapadacakrebhyaḥ
Genitiveśatapadacakrasya śatapadacakrayoḥ śatapadacakrāṇām
Locativeśatapadacakre śatapadacakrayoḥ śatapadacakreṣu

Compound śatapadacakra -

Adverb -śatapadacakram -śatapadacakrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria