Declension table of ?śatapada

Deva

NeuterSingularDualPlural
Nominativeśatapadam śatapade śatapadāni
Vocativeśatapada śatapade śatapadāni
Accusativeśatapadam śatapade śatapadāni
Instrumentalśatapadena śatapadābhyām śatapadaiḥ
Dativeśatapadāya śatapadābhyām śatapadebhyaḥ
Ablativeśatapadāt śatapadābhyām śatapadebhyaḥ
Genitiveśatapadasya śatapadayoḥ śatapadānām
Locativeśatapade śatapadayoḥ śatapadeṣu

Compound śatapada -

Adverb -śatapadam -śatapadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria