Declension table of ?śatapātin

Deva

NeuterSingularDualPlural
Nominativeśatapāti śatapātinī śatapātīni
Vocativeśatapātin śatapāti śatapātinī śatapātīni
Accusativeśatapāti śatapātinī śatapātīni
Instrumentalśatapātinā śatapātibhyām śatapātibhiḥ
Dativeśatapātine śatapātibhyām śatapātibhyaḥ
Ablativeśatapātinaḥ śatapātibhyām śatapātibhyaḥ
Genitiveśatapātinaḥ śatapātinoḥ śatapātinām
Locativeśatapātini śatapātinoḥ śatapātiṣu

Compound śatapāti -

Adverb -śatapāti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria