Declension table of ?śatapāla

Deva

MasculineSingularDualPlural
Nominativeśatapālaḥ śatapālau śatapālāḥ
Vocativeśatapāla śatapālau śatapālāḥ
Accusativeśatapālam śatapālau śatapālān
Instrumentalśatapālena śatapālābhyām śatapālaiḥ śatapālebhiḥ
Dativeśatapālāya śatapālābhyām śatapālebhyaḥ
Ablativeśatapālāt śatapālābhyām śatapālebhyaḥ
Genitiveśatapālasya śatapālayoḥ śatapālānām
Locativeśatapāle śatapālayoḥ śatapāleṣu

Compound śatapāla -

Adverb -śatapālam -śatapālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria