Declension table of ?śatapādadī

Deva

FeminineSingularDualPlural
Nominativeśatapādadī śatapādadyau śatapādadyaḥ
Vocativeśatapādadi śatapādadyau śatapādadyaḥ
Accusativeśatapādadīm śatapādadyau śatapādadīḥ
Instrumentalśatapādadyā śatapādadībhyām śatapādadībhiḥ
Dativeśatapādadyai śatapādadībhyām śatapādadībhyaḥ
Ablativeśatapādadyāḥ śatapādadībhyām śatapādadībhyaḥ
Genitiveśatapādadyāḥ śatapādadyoḥ śatapādadīnām
Locativeśatapādadyām śatapādadyoḥ śatapādadīṣu

Compound śatapādadi - śatapādadī -

Adverb -śatapādadi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria