Declension table of ?śatapād

Deva

NeuterSingularDualPlural
Nominativeśatapāt śatapādī śatapāndi
Vocativeśatapāt śatapādī śatapāndi
Accusativeśatapāt śatapādī śatapāndi
Instrumentalśatapādā śatapādbhyām śatapādbhiḥ
Dativeśatapāde śatapādbhyām śatapādbhyaḥ
Ablativeśatapādaḥ śatapādbhyām śatapādbhyaḥ
Genitiveśatapādaḥ śatapādoḥ śatapādām
Locativeśatapādi śatapādoḥ śatapātsu

Compound śatapāt -

Adverb -śatapāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria