Declension table of ?śatanirhrāda

Deva

MasculineSingularDualPlural
Nominativeśatanirhrādaḥ śatanirhrādau śatanirhrādāḥ
Vocativeśatanirhrāda śatanirhrādau śatanirhrādāḥ
Accusativeśatanirhrādam śatanirhrādau śatanirhrādān
Instrumentalśatanirhrādena śatanirhrādābhyām śatanirhrādaiḥ śatanirhrādebhiḥ
Dativeśatanirhrādāya śatanirhrādābhyām śatanirhrādebhyaḥ
Ablativeśatanirhrādāt śatanirhrādābhyām śatanirhrādebhyaḥ
Genitiveśatanirhrādasya śatanirhrādayoḥ śatanirhrādānām
Locativeśatanirhrāde śatanirhrādayoḥ śatanirhrādeṣu

Compound śatanirhrāda -

Adverb -śatanirhrādam -śatanirhrādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria