Declension table of ?śatanītha

Deva

NeuterSingularDualPlural
Nominativeśatanītham śatanīthe śatanīthāni
Vocativeśatanītha śatanīthe śatanīthāni
Accusativeśatanītham śatanīthe śatanīthāni
Instrumentalśatanīthena śatanīthābhyām śatanīthaiḥ
Dativeśatanīthāya śatanīthābhyām śatanīthebhyaḥ
Ablativeśatanīthāt śatanīthābhyām śatanīthebhyaḥ
Genitiveśatanīthasya śatanīthayoḥ śatanīthānām
Locativeśatanīthe śatanīthayoḥ śatanītheṣu

Compound śatanītha -

Adverb -śatanītham -śatanīthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria