Declension table of ?śatanītha

Deva

MasculineSingularDualPlural
Nominativeśatanīthaḥ śatanīthau śatanīthāḥ
Vocativeśatanītha śatanīthau śatanīthāḥ
Accusativeśatanītham śatanīthau śatanīthān
Instrumentalśatanīthena śatanīthābhyām śatanīthaiḥ śatanīthebhiḥ
Dativeśatanīthāya śatanīthābhyām śatanīthebhyaḥ
Ablativeśatanīthāt śatanīthābhyām śatanīthebhyaḥ
Genitiveśatanīthasya śatanīthayoḥ śatanīthānām
Locativeśatanīthe śatanīthayoḥ śatanītheṣu

Compound śatanītha -

Adverb -śatanītham -śatanīthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria