Declension table of ?śatamūti

Deva

NeuterSingularDualPlural
Nominativeśatamūti śatamūtinī śatamūtīni
Vocativeśatamūti śatamūtinī śatamūtīni
Accusativeśatamūti śatamūtinī śatamūtīni
Instrumentalśatamūtinā śatamūtibhyām śatamūtibhiḥ
Dativeśatamūtine śatamūtibhyām śatamūtibhyaḥ
Ablativeśatamūtinaḥ śatamūtibhyām śatamūtibhyaḥ
Genitiveśatamūtinaḥ śatamūtinoḥ śatamūtīnām
Locativeśatamūtini śatamūtinoḥ śatamūtiṣu

Compound śatamūti -

Adverb -śatamūti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria