Declension table of ?śatamūti

Deva

MasculineSingularDualPlural
Nominativeśatamūtiḥ śatamūtī śatamūtayaḥ
Vocativeśatamūte śatamūtī śatamūtayaḥ
Accusativeśatamūtim śatamūtī śatamūtīn
Instrumentalśatamūtinā śatamūtibhyām śatamūtibhiḥ
Dativeśatamūtaye śatamūtibhyām śatamūtibhyaḥ
Ablativeśatamūteḥ śatamūtibhyām śatamūtibhyaḥ
Genitiveśatamūteḥ śatamūtyoḥ śatamūtīnām
Locativeśatamūtau śatamūtyoḥ śatamūtiṣu

Compound śatamūti -

Adverb -śatamūti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria