Declension table of ?śatamūlikā

Deva

FeminineSingularDualPlural
Nominativeśatamūlikā śatamūlike śatamūlikāḥ
Vocativeśatamūlike śatamūlike śatamūlikāḥ
Accusativeśatamūlikām śatamūlike śatamūlikāḥ
Instrumentalśatamūlikayā śatamūlikābhyām śatamūlikābhiḥ
Dativeśatamūlikāyai śatamūlikābhyām śatamūlikābhyaḥ
Ablativeśatamūlikāyāḥ śatamūlikābhyām śatamūlikābhyaḥ
Genitiveśatamūlikāyāḥ śatamūlikayoḥ śatamūlikānām
Locativeśatamūlikāyām śatamūlikayoḥ śatamūlikāsu

Adverb -śatamūlikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria