Declension table of ?śatamūlī

Deva

FeminineSingularDualPlural
Nominativeśatamūlī śatamūlyau śatamūlyaḥ
Vocativeśatamūli śatamūlyau śatamūlyaḥ
Accusativeśatamūlīm śatamūlyau śatamūlīḥ
Instrumentalśatamūlyā śatamūlībhyām śatamūlībhiḥ
Dativeśatamūlyai śatamūlībhyām śatamūlībhyaḥ
Ablativeśatamūlyāḥ śatamūlībhyām śatamūlībhyaḥ
Genitiveśatamūlyāḥ śatamūlyoḥ śatamūlīnām
Locativeśatamūlyām śatamūlyoḥ śatamūlīṣu

Compound śatamūli - śatamūlī -

Adverb -śatamūli

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria