Declension table of ?śatamūla

Deva

NeuterSingularDualPlural
Nominativeśatamūlam śatamūle śatamūlāni
Vocativeśatamūla śatamūle śatamūlāni
Accusativeśatamūlam śatamūle śatamūlāni
Instrumentalśatamūlena śatamūlābhyām śatamūlaiḥ
Dativeśatamūlāya śatamūlābhyām śatamūlebhyaḥ
Ablativeśatamūlāt śatamūlābhyām śatamūlebhyaḥ
Genitiveśatamūlasya śatamūlayoḥ śatamūlānām
Locativeśatamūle śatamūlayoḥ śatamūleṣu

Compound śatamūla -

Adverb -śatamūlam -śatamūlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria