Declension table of ?śatamūla

Deva

MasculineSingularDualPlural
Nominativeśatamūlaḥ śatamūlau śatamūlāḥ
Vocativeśatamūla śatamūlau śatamūlāḥ
Accusativeśatamūlam śatamūlau śatamūlān
Instrumentalśatamūlena śatamūlābhyām śatamūlaiḥ śatamūlebhiḥ
Dativeśatamūlāya śatamūlābhyām śatamūlebhyaḥ
Ablativeśatamūlāt śatamūlābhyām śatamūlebhyaḥ
Genitiveśatamūlasya śatamūlayoḥ śatamūlānām
Locativeśatamūle śatamūlayoḥ śatamūleṣu

Compound śatamūla -

Adverb -śatamūlam -śatamūlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria