Declension table of ?śatamukhā

Deva

FeminineSingularDualPlural
Nominativeśatamukhā śatamukhe śatamukhāḥ
Vocativeśatamukhe śatamukhe śatamukhāḥ
Accusativeśatamukhām śatamukhe śatamukhāḥ
Instrumentalśatamukhayā śatamukhābhyām śatamukhābhiḥ
Dativeśatamukhāyai śatamukhābhyām śatamukhābhyaḥ
Ablativeśatamukhāyāḥ śatamukhābhyām śatamukhābhyaḥ
Genitiveśatamukhāyāḥ śatamukhayoḥ śatamukhānām
Locativeśatamukhāyām śatamukhayoḥ śatamukhāsu

Adverb -śatamukham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria