Declension table of ?śatamayūkha

Deva

MasculineSingularDualPlural
Nominativeśatamayūkhaḥ śatamayūkhau śatamayūkhāḥ
Vocativeśatamayūkha śatamayūkhau śatamayūkhāḥ
Accusativeśatamayūkham śatamayūkhau śatamayūkhān
Instrumentalśatamayūkhena śatamayūkhābhyām śatamayūkhaiḥ śatamayūkhebhiḥ
Dativeśatamayūkhāya śatamayūkhābhyām śatamayūkhebhyaḥ
Ablativeśatamayūkhāt śatamayūkhābhyām śatamayūkhebhyaḥ
Genitiveśatamayūkhasya śatamayūkhayoḥ śatamayūkhānām
Locativeśatamayūkhe śatamayūkhayoḥ śatamayūkheṣu

Compound śatamayūkha -

Adverb -śatamayūkham -śatamayūkhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria