Declension table of ?śatamanyukaṇṭhi

Deva

MasculineSingularDualPlural
Nominativeśatamanyukaṇṭhiḥ śatamanyukaṇṭhī śatamanyukaṇṭhayaḥ
Vocativeśatamanyukaṇṭhe śatamanyukaṇṭhī śatamanyukaṇṭhayaḥ
Accusativeśatamanyukaṇṭhim śatamanyukaṇṭhī śatamanyukaṇṭhīn
Instrumentalśatamanyukaṇṭhinā śatamanyukaṇṭhibhyām śatamanyukaṇṭhibhiḥ
Dativeśatamanyukaṇṭhaye śatamanyukaṇṭhibhyām śatamanyukaṇṭhibhyaḥ
Ablativeśatamanyukaṇṭheḥ śatamanyukaṇṭhibhyām śatamanyukaṇṭhibhyaḥ
Genitiveśatamanyukaṇṭheḥ śatamanyukaṇṭhyoḥ śatamanyukaṇṭhīnām
Locativeśatamanyukaṇṭhau śatamanyukaṇṭhyoḥ śatamanyukaṇṭhiṣu

Compound śatamanyukaṇṭhi -

Adverb -śatamanyukaṇṭhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria