Declension table of ?śatamanyu

Deva

NeuterSingularDualPlural
Nominativeśatamanyu śatamanyunī śatamanyūni
Vocativeśatamanyu śatamanyunī śatamanyūni
Accusativeśatamanyu śatamanyunī śatamanyūni
Instrumentalśatamanyunā śatamanyubhyām śatamanyubhiḥ
Dativeśatamanyune śatamanyubhyām śatamanyubhyaḥ
Ablativeśatamanyunaḥ śatamanyubhyām śatamanyubhyaḥ
Genitiveśatamanyunaḥ śatamanyunoḥ śatamanyūnām
Locativeśatamanyuni śatamanyunoḥ śatamanyuṣu

Compound śatamanyu -

Adverb -śatamanyu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria