Declension table of ?śatamakha

Deva

MasculineSingularDualPlural
Nominativeśatamakhaḥ śatamakhau śatamakhāḥ
Vocativeśatamakha śatamakhau śatamakhāḥ
Accusativeśatamakham śatamakhau śatamakhān
Instrumentalśatamakhena śatamakhābhyām śatamakhaiḥ śatamakhebhiḥ
Dativeśatamakhāya śatamakhābhyām śatamakhebhyaḥ
Ablativeśatamakhāt śatamakhābhyām śatamakhebhyaḥ
Genitiveśatamakhasya śatamakhayoḥ śatamakhānām
Locativeśatamakhe śatamakhayoḥ śatamakheṣu

Compound śatamakha -

Adverb -śatamakham -śatamakhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria