Declension table of ?śatamāya

Deva

MasculineSingularDualPlural
Nominativeśatamāyaḥ śatamāyau śatamāyāḥ
Vocativeśatamāya śatamāyau śatamāyāḥ
Accusativeśatamāyam śatamāyau śatamāyān
Instrumentalśatamāyena śatamāyābhyām śatamāyaiḥ śatamāyebhiḥ
Dativeśatamāyāya śatamāyābhyām śatamāyebhyaḥ
Ablativeśatamāyāt śatamāyābhyām śatamāyebhyaḥ
Genitiveśatamāyasya śatamāyayoḥ śatamāyānām
Locativeśatamāye śatamāyayoḥ śatamāyeṣu

Compound śatamāya -

Adverb -śatamāyam -śatamāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria