Declension table of ?śatamārja

Deva

MasculineSingularDualPlural
Nominativeśatamārjaḥ śatamārjau śatamārjāḥ
Vocativeśatamārja śatamārjau śatamārjāḥ
Accusativeśatamārjam śatamārjau śatamārjān
Instrumentalśatamārjena śatamārjābhyām śatamārjaiḥ śatamārjebhiḥ
Dativeśatamārjāya śatamārjābhyām śatamārjebhyaḥ
Ablativeśatamārjāt śatamārjābhyām śatamārjebhyaḥ
Genitiveśatamārjasya śatamārjayoḥ śatamārjānām
Locativeśatamārje śatamārjayoḥ śatamārjeṣu

Compound śatamārja -

Adverb -śatamārjam -śatamārjāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria