Declension table of ?śatamānadakṣiṇā

Deva

FeminineSingularDualPlural
Nominativeśatamānadakṣiṇā śatamānadakṣiṇe śatamānadakṣiṇāḥ
Vocativeśatamānadakṣiṇe śatamānadakṣiṇe śatamānadakṣiṇāḥ
Accusativeśatamānadakṣiṇām śatamānadakṣiṇe śatamānadakṣiṇāḥ
Instrumentalśatamānadakṣiṇayā śatamānadakṣiṇābhyām śatamānadakṣiṇābhiḥ
Dativeśatamānadakṣiṇāyai śatamānadakṣiṇābhyām śatamānadakṣiṇābhyaḥ
Ablativeśatamānadakṣiṇāyāḥ śatamānadakṣiṇābhyām śatamānadakṣiṇābhyaḥ
Genitiveśatamānadakṣiṇāyāḥ śatamānadakṣiṇayoḥ śatamānadakṣiṇānām
Locativeśatamānadakṣiṇāyām śatamānadakṣiṇayoḥ śatamānadakṣiṇāsu

Adverb -śatamānadakṣiṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria