Declension table of ?śatamānadakṣiṇa

Deva

NeuterSingularDualPlural
Nominativeśatamānadakṣiṇam śatamānadakṣiṇe śatamānadakṣiṇāni
Vocativeśatamānadakṣiṇa śatamānadakṣiṇe śatamānadakṣiṇāni
Accusativeśatamānadakṣiṇam śatamānadakṣiṇe śatamānadakṣiṇāni
Instrumentalśatamānadakṣiṇena śatamānadakṣiṇābhyām śatamānadakṣiṇaiḥ
Dativeśatamānadakṣiṇāya śatamānadakṣiṇābhyām śatamānadakṣiṇebhyaḥ
Ablativeśatamānadakṣiṇāt śatamānadakṣiṇābhyām śatamānadakṣiṇebhyaḥ
Genitiveśatamānadakṣiṇasya śatamānadakṣiṇayoḥ śatamānadakṣiṇānām
Locativeśatamānadakṣiṇe śatamānadakṣiṇayoḥ śatamānadakṣiṇeṣu

Compound śatamānadakṣiṇa -

Adverb -śatamānadakṣiṇam -śatamānadakṣiṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria