Declension table of ?śatamāna

Deva

NeuterSingularDualPlural
Nominativeśatamānam śatamāne śatamānāni
Vocativeśatamāna śatamāne śatamānāni
Accusativeśatamānam śatamāne śatamānāni
Instrumentalśatamānena śatamānābhyām śatamānaiḥ
Dativeśatamānāya śatamānābhyām śatamānebhyaḥ
Ablativeśatamānāt śatamānābhyām śatamānebhyaḥ
Genitiveśatamānasya śatamānayoḥ śatamānānām
Locativeśatamāne śatamānayoḥ śatamāneṣu

Compound śatamāna -

Adverb -śatamānam -śatamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria