Declension table of ?śatamāna

Deva

MasculineSingularDualPlural
Nominativeśatamānaḥ śatamānau śatamānāḥ
Vocativeśatamāna śatamānau śatamānāḥ
Accusativeśatamānam śatamānau śatamānān
Instrumentalśatamānena śatamānābhyām śatamānaiḥ śatamānebhiḥ
Dativeśatamānāya śatamānābhyām śatamānebhyaḥ
Ablativeśatamānāt śatamānābhyām śatamānebhyaḥ
Genitiveśatamānasya śatamānayoḥ śatamānānām
Locativeśatamāne śatamānayoḥ śatamāneṣu

Compound śatamāna -

Adverb -śatamānam -śatamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria