Declension table of ?śatalumpa

Deva

MasculineSingularDualPlural
Nominativeśatalumpaḥ śatalumpau śatalumpāḥ
Vocativeśatalumpa śatalumpau śatalumpāḥ
Accusativeśatalumpam śatalumpau śatalumpān
Instrumentalśatalumpena śatalumpābhyām śatalumpaiḥ śatalumpebhiḥ
Dativeśatalumpāya śatalumpābhyām śatalumpebhyaḥ
Ablativeśatalumpāt śatalumpābhyām śatalumpebhyaḥ
Genitiveśatalumpasya śatalumpayoḥ śatalumpānām
Locativeśatalumpe śatalumpayoḥ śatalumpeṣu

Compound śatalumpa -

Adverb -śatalumpam -śatalumpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria